Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ त्रयोदश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 434 // तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा अननुगृद्धः अनध्युपपन्नः सम्यग्विहरेत्, तथाहि- स्थविरकल्पिका श्रुतस्कन्धः१ द्विचत्वारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानांतु पञ्चस्वभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः- संसट्ठमसंसट्ठा उद्धड तह होति मध्ययन अप्पलेवा य। उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया // 1 // अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा त्वनेष-8 याथातथ्यम्, णेत्येवमेषणानेषणाभिज्ञः क्वचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति // 17 // 573 // तदेवं सूत्रम् 17-20 (573-576) भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवं भावयुक्ततया च मृतकल्पदेहस्य सदसत्तोः सुदृष्टधर्मण एषणानेषणाभिज्ञस्यान्नपानादावमूर्छितस्य सतः क्वचिद्ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादु धर्माधर्माः ष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः / संयमे समुत्पद्येत तांचोत्पन्नामसौ भिक्षुः संसारस्वभावं परिगणय्य तिर्यनारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पंचसंसारिणामायुरित्येवं विचिन्त्याभिभवेद्, अभिभूय चासावेकान्तमौनेन व्यागृणीयादित्युत्तरेण सम्बन्धः, तथा रतिंच असंयमे सावधानुष्ठाने / अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोद्युक्तो भवेदिति / पुनः साधुमेव विशिनष्टि- बहवो जनाः- साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात्, सच बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यद्वा संयमाबाधया किञ्चित्धर्मसम्बद्धं ब्रूयात्, किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयतिएकस्य असहायस्य जन्तोः शुभाशुभसहायस्य गति: गमनं परलोके भवति, तथा आगतिः- आगमनं भवान्तरादुपजायते / (r) संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च / उगृहीता प्रगृहीता उज्झितधर्मा च सप्तमिका // 1 // O अन्यदा (मु०)। // 434 //
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520