Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 471
________________ श्रुतस्कन्धः१ चतुर्दशमध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 439 // नियुक्तिः 127-131 ग्रन्थनिक्षेपादिः ॥अथ चतुर्दशमध्ययनं ग्रन्थाख्यम् // उक्तं त्रयोदशमध्ययनम्, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने याथातथ्यमिति सम्यक्चारित्रमभिहितम्, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति / नामनिष्पन्ने तु निक्षेपे आदानपदागुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह नि०-गंथो पुवुद्दिवो दुविहो सिस्सोय होति णायव्वो। पव्वावण सिक्खावण पगयं सिक्खावणाए उ॥१२७।। नि०-सो सिक्खगो य दुविहो गहणे आसेवणाए यणायव्वो। गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य // 128 / / नि०- आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य। मूलगुणे पंचविहो उत्तरगुण बारसविहो उ॥१२९॥ नि०- आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतोय। सिक्खावंतो दुविहो गहणे आसेवणे चेव // 130 // नि०- गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव / मूलगुण उत्तरगुणे दुविहो आसेवणाए उ॥१३१।। __ ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो द्विविधो द्विप्रकारो ज्ञातव्यो भवति, तद्यथा- प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षां वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह तु पुनः शिक्षाशिष्येण प्रकृतं अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः॥ यथाप्रतिज्ञातमधिकृत्याह- यः शिक्षां गृह्णाति 8 // 439 //

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520