Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 463
________________ त्रयोदश श्रीसूत्रकृताङ्गसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः, तथा प्रतिभा प्रतिभानं-औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं / श्रुतस्कन्धः१ नियुक्ति तत्प्रतिभानं विद्यते यस्यासौ प्रतिभानवान्- परेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुष: कंच श्रीशीला० मध्ययनं वृत्तियुतम् देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया (ऽवेत्य) यथायोगमाचष्टे, तथा विशारदः अर्थग्रहणसमर्थो / याथातथ्यम्, श्रुतस्कन्धः 1 बहुप्रकारार्थकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा- अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा- सूत्रम् 13-16 // 431 // (569-572) बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठु विविधं भावितो- धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सदसत्तो: सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात्, तद्यथा- अहमेव भाषाविधिज्ञस्तथा / धर्माधर्माः साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यं जनं स्वकीयया प्रज्ञया परिभवेत् अवमन्येत, तथाहि- किमनेन वाक्कुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमस्ति? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तंअन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय। कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 1 // इत्यादि // 13 // 569 // साम्प्रतमेतदोषाभिधित्सयाऽऽह-एवं अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौसमाधि मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वान प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति- यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वप्रज्ञया भिक्षुः उत्कर्षेद् गर्व कुर्यात्, नासौ समाधि प्राप्तो भवतीति प्राक्तनेन सम्बन्धः, अन्यमपि मदस्थानदोषमुद्धट्टयति - अथवे ति पक्षान्तरे, यो (r) काकर्पास (प्र०)। (r) अन्यदपि मदस्थानमुद्धट्ट० (मु०)।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520