Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ द्वादश मध्ययन श्रीसूत्रकृताङ्ग षड्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधनत्वात्पर्यायाणां श्रुतस्कन्धः 1 नियुक्तिश्रीशीला० चानन्तत्वान्महान् लोकस्तमुत्प्रेक्षत इति / एवं च लोकमुत्प्रेक्षमाणो बुद्धः- अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, वृत्तियुतम् तथा नात्रापसदे संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः अप्रमत्तेषु संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः- समन्ताद्ब्रजेत् / समवसरणम्, श्रुतस्कन्धः१ परिव्रजेत्, यदिवा बुद्धः सन् प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति // 18 // 552 // किञ्च- यः स्वयं सर्वज्ञ // 404 // (551-554) आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञात्वा तथा यश्च गणधरादिकः परतः तीर्थकरादेर्जीवादीन् / प्रवादचतुष्कं पदार्थान् विदित्वा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी आत्मनस्त्रातुमलं आत्मानं संसारावटात्पालयितुं समर्थो भवति, परतीर्थिक परिहारंच तथा परेषां च सदुपदेशदानतस्त्राता जायते, तं सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनंच गणधरादिकं ज्योतिर्भूतं पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन्सततं अनवरतं आवसेत् / सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तं-नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं कण मुंचंति॥१॥क एवं कुर्युः? इति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य माणुस्सखेत्तजाइइत्यादिना दुर्लभांच सद्धर्मावाप्ति सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्म वा अनुविचिन्त्य पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथोक्तानुष्ठानतः प्रादुष्कुर्युः प्रकटयेयुः ते गुरुकुलवासं यावज्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोकं' पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया॥ 19 // 553 // // 404 // किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति / ®र्वाणि स्थाना० प्र० / ॐ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति॥१॥
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520