Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 433
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 401 // श्रुतस्कन्धः 1 द्वादशमध्ययन समवसरणम्, सूत्रम् 13-16 (547-550) प्रवादचतुष्कं परतीर्थिक परिहारंच अनुसञ्चरन्ति बम्भ्रम्यन्त इति // 14 // 548 // किशान्यत्-ते एवमसत्समवसरणाश्रिता मिथ्यात्वादिभिर्दोषैरभिभूताःसावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कूर्म कुर्वते, न च कर्मणा सावद्यारम्भेण कर्म पापं क्षपयन्ति व्यपनयन्ति, अज्ञानत्वाद्बाला इव बालास्त इति, यथा च कर्म क्षप्यते तथा दर्शयति- अकर्मणा तु आश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां कर्म क्षपयन्ति वीराः महासत्त्वाः सद्वैद्या इव चिकित्सयाऽऽमयानिति / मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविनः-हिताहितप्राप्तिपरिहाराभिज्ञालोभमयं परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीता:- वीतरागा इत्यर्थः, सन्तोषिणः येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः पापं असदनुष्ठानापादितं कर्म न कुर्वन्ति नाददति, क्वचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः सन्तोषिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयाऽत्र यतो)लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥१५॥५४९॥येच लोभातीतास्ते किम्भूता भवन्ति इत्याह-ते वीतरागा अल्पकषाया वालोकस्य पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्यजन्माचरितानि उत्पन्नानि-वर्तमानावस्थायीनि अनागतानि- च भवान्तरभावीनि सुखदुःखादीनि तथागतानि यथैव स्थितानि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथा ह्यागमःअणगारे णं भंते! माई मिच्छादिट्ठी रायगिहे णयरे समोहए वाणारसीए नयरीए रूवाइं जाणइ पासइ?,जाव से से दंसणे विवज्जासे भवती O०मप्यद्यता (प्र०)0 अज्ञत्वाद (प्र०)10 क्षिप्यते (म)10 शैलेश्यवस्थया कर्म क्षपयन्ति धाराः (प्र०)IOलोभभयावतीया (प्र०)10 अनगारो भदन्त! मायी मिथ्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्यां रूपाणि जानाति पश्यति?, यावत्स तस्य दर्शनविपर्यासो भवति / // 401 //

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520