________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृता कोहं च माणं च तहेव माय, लोभं चउत्थं अज्झत्थदोसा ।
४६भीमहाशीलाङ्का
वीरस्तुत्य. एआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ चाीयवृत्तियुतं ||| स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सवाधार इति, यदिवा१५||| यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा
'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'गृद्धिः' गायमभिलाषो यस्य स विगतगृद्धिः, तथा सनिधानं सन्निधिः, स च || द्रव्यसन्निधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि सं. निर्षि न करोति भगवान् , तथा 'आशुप्रज्ञः सर्वत्र सदोपयोगात् न छमस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स| | एवम्भूतः तरिखा समुद्रमिवापारं 'महाभवौ,' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तम निर्वाणमासादितवान् , पुनरपि | तमेव विशिनष्टि-'अभयं प्राणिनां प्राणरक्षारूपं खतः परतश्च सदपदेशदानात करोतीत्यभयंकरः, तथाऽष्टप्रकारं कमें विशेषेरयति-प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तवाद्वाऽनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति | ॥१५॥ ॥ २५॥ किश्चान्यत्–'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत | | एतान् अध्यात्मदोषांश्चतुरोपि क्रोधादीन् कषायान् 'वान्त्वा' परित्यज्य असौ भगवान् 'अहंन्' तीथेक जातः, तथा मह
For Private And Personal