SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृता कोहं च माणं च तहेव माय, लोभं चउत्थं अज्झत्थदोसा । ४६भीमहाशीलाङ्का वीरस्तुत्य. एआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ चाीयवृत्तियुतं ||| स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सवाधार इति, यदिवा१५||| यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा 'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'गृद्धिः' गायमभिलाषो यस्य स विगतगृद्धिः, तथा सनिधानं सन्निधिः, स च || द्रव्यसन्निधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि सं. निर्षि न करोति भगवान् , तथा 'आशुप्रज्ञः सर्वत्र सदोपयोगात् न छमस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स| | एवम्भूतः तरिखा समुद्रमिवापारं 'महाभवौ,' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तम निर्वाणमासादितवान् , पुनरपि | तमेव विशिनष्टि-'अभयं प्राणिनां प्राणरक्षारूपं खतः परतश्च सदपदेशदानात करोतीत्यभयंकरः, तथाऽष्टप्रकारं कमें विशेषेरयति-प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तवाद्वाऽनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति | ॥१५॥ ॥ २५॥ किश्चान्यत्–'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत | | एतान् अध्यात्मदोषांश्चतुरोपि क्रोधादीन् कषायान् 'वान्त्वा' परित्यज्य असौ भगवान् 'अहंन्' तीथेक जातः, तथा मह For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy