SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Man a Kendra www.kcbatirth.org Acharya Shri Kailas a nmandir SSSSS नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवद्यम् || | अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्भ्यो हितं सत्यमितिकखा, तथा चोक्तम्-"लोकेऽपि || श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीवेदने ॥१॥" अन्यच्च-"तहेव काणं काणत्ति, पंडगं 9 पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्युपेतं ब्रह्मचर्य प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो भगवान् श्रमणः प्रधान इति ॥ २३ ॥ किञ्च-स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थिति वर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतोलवसत्तमास्तेऽभिधीयन्ते, 'सभानां 18च' पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्र-1] धाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव खदर्शनं बुवते यतः, एवं 'ज्ञातपुत्रात्' चीरवर्धमानखामिनः सर्वज्ञात् सका-18 18 शात् 'परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिम्योऽधिकज्ञानो भवतीति भावः ॥ २४ ॥ किश्चान्यत्-. पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुवति आसुपन्ने । तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू ॥ २५ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy