SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Swi Manaw a chana Kendra www.kobatirth.org Acharya Shri Kailashaofio amandir &&&& शीलाङ्का सूत्रकृताङ्गं ॥४ ६श्रीमहा ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा । वीरस्तुत्य चायायवृ निवाणसेट्टा जह सवधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ त्तियुतं श तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारिखादभयप्रदानं श्रेष्ठ, IS ॥१५०॥ तदुक्तम्-"दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात् , सर्वो जीवितुमिच्छति ॥१॥" इति, गोपालादुका दायत ङ्गनादीनां दृष्टान्तद्वारणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थ कथानकमिदं वसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधृसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं-किमनेनाकारीति ?, तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-यो भवता मम प्रार वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किश्चित्, राज्ञापि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययापि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन | लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽ- १५०॥ सावन्याभिह सिता नास्स खया किश्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञासावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यमाणि यथा-न मया मरणमहाभयभीतेन किश्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्ण eeeeeeeeeeeee && For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy