________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
गर्षिः, एवं परमार्थतो महर्षिखं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न खतः 'पापं सावधमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किश्चान्यत्
किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सबवायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं ॥ २७ ॥ से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्टयाए। लोगं विदित्ता आरं परं च, सवं पभू वारिय सबवारं ॥ २८ ॥ सोचा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सदहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९॥
त्तिबेमि (गाथा० ३९०) इति श्री वीरत्युतीनाम छट्ठमज्झयणं. समत्तं ॥ तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थानं पक्षमभ्युपगतमित्यर्थः, यदिवा-सीयतेऽसिमिति स्थानं-दुर्गतिगमनादिकं 'प्रतीत्य परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्या
eeeeeeeeeeeeeeese
For Private And Personal