SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्यय चियुतं ॥१५२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir मः, लेशतस्त्विदं - क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एवं क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थित वस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम् – “पञ्चविं | शतितत्त्वज्ञो यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सिद्ध्यते नात्र संशयः ॥ १ ॥ ” तथा विनयादेव मोक्ष इत्येवं गो- शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य - स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं | यं कश्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम् - " यथा परेषां कथका विदग्धाः, शास्त्राणि कृता लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वकृखदोषास्त्वयि ते न सन्ति ॥ १ ॥ " इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच - स भगवान् वारयित्वा प्रतिषिध्य किं तदित्याह - 'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपल| क्षणार्थवादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं तथा उपधानं तपस्तद्विद्यते यस्यासौ उपधानवान - तपोनिष्टतदेहः, किमर्थमिति दर्शयति- दुःखयतीति दुःखम् - अष्टप्रकारं कर्म तस्य क्षयः - अपगमस्तदर्थं, किञ्च - लोकं विदिला 'आरम्' इहलोकाख्यं 'परं' परलोकाख्यं यदिवा – आरं - मनुष्यलोकं पारमिति - नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा सर्वमेतत् | 'प्रभुः' भगवान् 'सर्ववारं ' बहुशो निवारितवान् एतदुक्तं भवति - प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांच स्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम् - " बुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन् परान्नालं कश्चिद्दमयितु For Private And Personal ६ श्रीमहावीरस्तुत्य. ॥१५२॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy