SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Maha xuradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir मदान्तः स्वयमिति । भवानिश्चित्यैवं मनसि जगदाधाय सकलं, खमात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥१॥” इति, तथा"तित्थयरो चउनाणी सुरमहिओ सिज्झियवयधुयंमि । अणिगृहियवलविरओ सत्वत्थामेसु उज्जमइ ॥१॥ इत्यादि ॥२८॥ साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्खशिष्यानाह-'सोचा य इत्यादि, श्रुखा च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमहद्भिर्भाषितं सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम्-अवदातं सयुक्तिकं सद्धेतुकं वा यदिवा अथैः-अभिधेयैः पदैश्व-वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका | 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चन्द्राद्या देवाधिपा आगमिष्यन्तीति । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥ Eroticescaeeeeeeeeeerserseratise १ तीर्थकरश्चतुर्शानी सुरमहितः सेधयितव्ये धुवे, अनिगूहितबलवीर्यः सर्वस्थानोद्यच्छति ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy