Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagolyanmandir
का
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९८॥
मार्गानुसारिणो जीवानामनुभागम-अवखाविशेषं तदपमर्दैन पीडां वा सुष्ठ 'विचिन्तयन्त:' पोलोचयन्तोऽनविधौ शद्धिम् 'आहृतवन्तः' खीकृतवन्तो द्विचखारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशितायपि पात्रपतितं न || ध्ययन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' अमिन् जगति प्रवचने वा सम्यग्यतानां संपताना-सत्साधूनां न तु पुनरेवं | विधो भिक्षणामिति । यच्च भवद्भिरोदनादेरपिं प्राण्यङ्गसमानतया हेतुभूतया मांसादिसायं चोयते तदविज्ञाय लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा-गोक्षीररुधिरादेमेक्ष्याभक्ष्यन्यवस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्खस्रादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतकदृष्ट्या योऽयं प्राण्यङ्गलादिति हेतुर्थ|वतोपन्यस्यते तद्यथा-'भक्षणीयं भवेन्मांसं. प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोसि-|| द्धानकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशवादस्तुनस्तदेव मांसं तदेव च प्राण्यऋमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकख का. |ण्यात, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यखात , अथ तदपि कचित्कदाचित्केषाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यखादनकान्तिकलं, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासख भक्ष्यखं साधयत्येवं बुद्धास्थ्नामपूज्यतमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्रागू यथा बुद्धानामपि पारगाय कल्पत एतदिति, तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूय दूषयितुमाह-'सिणायगाणं तु' इलावि, 'खातकानां'
SO295
For Private And Personal

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859