Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagl
a nmandir
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृतिः
७ नालन्दीयाध्य श्रावकत्याख्यान स्य सविष.
॥४१७॥
यता
जाव वासाइं चउपंचमाइं छट्टद्दसमाई अप्पयरो वा भुजयरोवा देसं दुईज्जित्ता अगारमावसेज्जा ?, हंतावसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ ?, णो तिणढे समढे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह ? णियंठा!, एवमायाणियवं ॥ भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु गाहावेइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहि आगम्म धम्मं सवणवत्तियं उवसंकमज्जा?, हंता उवसंकमेजा, तेसिंचणं तहप्पगाराणं धम्मं आइक्खियो?, हंता आइक्खियत्वे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अवितहमसंदिद्धं सबदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिणिवायंति सबदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयद्दामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उठेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ?, हंता वएज्जा, किं ते तहप्पगारा कप्पंति पवावित्तए १, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं
॥४१७॥
For Private And Personal

Page Navigation
1 ... 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859