Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 848
________________ Acharya Shri Kailashsaga Shri Mahav www.kobatirth.org p anmandir a dhana Kendra नाळ सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीला- कीयावृत्तिः ॥४२२॥ 'असूर्येषु नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति, तेषु च । यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्युता । न्दीयाध्य. नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धवधिरतया प्रत्यायान्ति, से चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् , एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ॥ साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह-'भगवं च णं उदाहरित्यादि,भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तसादीर्घायुष्काः 'प्राणाः' प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यान| मिति ?, शेष सुगर्म, यावत् 'णो णेयाउए भवई' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमखान्याख्येयं ॥ तथाऽल्पा| युष्कसूत्रमप्यतिस्पष्टखात्सूत्रसिद्धमेव, इयांस्तु विशेषो-यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति ॥ पुनरपि श्रावकाणामेव दिग्वतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह-'भगवं च ण| मित्यादि सुगम यावत् 'वयं णं सामाइयं देसावकासियंति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकं, इदमुक्तं | भवति–पूर्वगृहीतस्य दिग्वतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगन्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते | | तद्देशावकाशिकमित्युच्यते । तदेव दर्शयति—'पुरत्था पायीण'मित्यादि, 'पुरस्थि चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे ॥२२॥ वंभूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीनं पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा 'प्रतीचीन' प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पश्चयोजनमात्रं तदधिकमूनवरं वा गन्तव्यमित्येवंभूतं For Private And Personal

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859