Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahavir
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsach
a nmandir
ercel
सूत्रकृताङ्ग २श्रुतस्कन्धे शीलाकीयावृत्तिः
कृखा ज्ञानक्रियानययोः सर्वेऽप्येते स्खधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोानमेव फलसाधकत्वेनेच्छति ७ नालन क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतफल सिद्धयेऽलमिति । न्दीयाध्य. एतदुभययुक्त एव साधुरभिप्रेतमर्थ साधयति, उक्तं च-"सन्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता ॥ तं सवणयविसुद्धं जं चरणगुणडिओ साहू ॥१॥" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ॥ यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग भवतु ॥१॥ ग्रंथाग्रं (१२८५०)॥ १ सर्वेषामपि नयाना बहुविधवक्तव्यतां निशम्य । तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः ॥१॥
॥४२७॥
के इति श्रीमच्छीलाङ्काचार्यविरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः
समाप्तं च दिलीपङमेवम् ॥
12082
॥४२७॥
For Private And Personal

Page Navigation
1 ... 856 857 858 859