Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahavir N
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
क्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो०॥ तत्थ ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता ते तत्थ परेणं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०॥ भगवं च णं उदाहण एतं भूयं ण एतं भवं ण एतं भविस्संति जपणं तसा पाणा वोच्छिजिहिंति थावरा पाणा भविस्संति, थावरा पाणावि वोच्छिन्जिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जण्णं तुब्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवह ॥ (सूत्रं ८०)॥
एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरं तत्र प्रथमे सूत्रे तदेव यद्व्याख्यातं, तच्चैवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये सास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेपृत्पद्यन्ते । तथा द्वितीयं सूत्रं खारादेशवर्तिनस्त्रसाः आराद्देशवर्तिषु स्थावरेत्यधन्ते ॥ तृतीये बाराद्देशवर्तिनवसा गृहीतपरिमाणाद्देशाबहिर्ये त्रसाः स्थावराश्च तेषूत्पद्यन्ते ॥ तथा चतुर्थसूत्र खाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेपूत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवार्ति)षु सस्थावरेत्पद्यन्ते ॥ सप्तमसूत्रं खिदं-परदेशवर्तिनो |
ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेपत्पद्यन्ते ॥ अष्टमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ॥ 18 नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव सस्थावरेतृत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनी
For Private And Personal

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859