Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 855
________________ Shri Maha Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir IS योगक्षेमाय पद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम् ?-आर्यम् आर्यानुष्ठानहेतुलादार्य, तथा धार्मिक तथा शोभनवचन | सुवचनं सद्गतिहेतुखात् तदेवंभूतं पदं श्रुखा निशम्य-अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्ध्या 'प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः प्रापितः सन्नसावपि तावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति | तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् ॥ तदेवं गौतमस्वामिनाभिहित उदक इदमाह-तद्यथा-एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाबोध्या चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान् , साम्प्रतं तु युष्मदन्तिके विज्ञायनमर्थ श्रद्दधेऽहं ॥ एवमवगम्य गौतमखाम्युदकमेवाह-यथा असिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमला, पुनरप्युदक एवमाह-इष्टमेवैतन्मे, किं खमुष्माचातुर्यामिकाद्धर्मात्पश्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि ॥ ततोऽसौ गौतमखामी तं गृहीखा तीर्थकरान्तिकं जगाम । उदकश्च भगवन्तं वन्दिखा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपि तस्य सप्र|तिक्रमणः पश्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं धर्ममुपसंपद्य विहरतीति । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् , सुधमखामी खशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन.मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः। | सांप्रतं नयाः, ते चामी-नैगमसंग्रहरव्यवहार३र्जुमूत्रशब्द५समभिरूढ६वंभूताख्याः सप्व, तेषां च मध्ये नैगमाद्याश्चखारोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति । तत्र नैगमस्येदं १ देवताप्रतिमारूपत्वाधैत्यस्य देवतया गतार्थत्वान्न पृथग्निर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्टं पृथग्निर्देशः इति भाति । Meeeeeeeeeeeeeeeae Recessecseeace Kee For Private And Personal

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859