Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 854
________________ Shri Mahavohradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे वीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदि२ श्रुतस्क-IS ता नमंसित्सा एवं वयासी-इच्छामि णं भंते ! तुन्भं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सफ न्दीयाध्य. न्धे शीला डिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, तए णं समणे भगवं महावीरे उदयं एवं वयासी-अहासुहं कीयावृत्तिः देवाणुप्पिया!मा पडिबंधं करेहि, तए णे से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए ॥४२५॥ चाउजामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरइ तिबेमि ॥ (सूत्रं ८१)। इति नालंदइज्जं सत्तमं अज्झयणं समत्तं ॥ इति सूयगडांगवीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं.' 'भगवं च णं उदाहुरित्यादि गौतमस्खाम्याह-आयुष्मनुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सहमचर्योपेतं 'परिभाषते' निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समु-18 त्थितः, स खलु लघुप्रकृतिः पण्डितमन्यः 'परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य 'पलिमन्याय तद्विलोड-18 || नाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्श-2|| नज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्यावतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थखरूपदर्शनतो गौतमखामिना खौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थ गौतमस्वामिनाक्गमितोऽप्युदकः ॥४२५॥ |पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्सा एव दिशः प्रादुर्भूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ तं चैवमभिप्रा| यमुदकं दृष्ट्वा भगवान्गौतमखाम्याह, तद्यथा-आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य कान्तिके-समीषे एकमपि ! eeeeeeeeeeeeee eeeeeeeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859