SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsaga Shri Mahav www.kobatirth.org p anmandir a dhana Kendra नाळ सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीला- कीयावृत्तिः ॥४२२॥ 'असूर्येषु नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति, तेषु च । यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्युता । न्दीयाध्य. नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धवधिरतया प्रत्यायान्ति, से चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् , एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ॥ साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह-'भगवं च णं उदाहरित्यादि,भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तसादीर्घायुष्काः 'प्राणाः' प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यान| मिति ?, शेष सुगर्म, यावत् 'णो णेयाउए भवई' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमखान्याख्येयं ॥ तथाऽल्पा| युष्कसूत्रमप्यतिस्पष्टखात्सूत्रसिद्धमेव, इयांस्तु विशेषो-यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति ॥ पुनरपि श्रावकाणामेव दिग्वतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह-'भगवं च ण| मित्यादि सुगम यावत् 'वयं णं सामाइयं देसावकासियंति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकं, इदमुक्तं | भवति–पूर्वगृहीतस्य दिग्वतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगन्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते | | तद्देशावकाशिकमित्युच्यते । तदेव दर्शयति—'पुरत्था पायीण'मित्यादि, 'पुरस्थि चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे ॥२२॥ वंभूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीनं पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा 'प्रतीचीन' प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पश्चयोजनमात्रं तदधिकमूनवरं वा गन्तव्यमित्येवंभूतं For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy