Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahavidyadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
yanmandir
सूत्रकृताङ्गे || निर्विषयता प्रत्याख्यानस्योपासकस्येति॥ पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्खाम्यवाह-तद्यथा नाल२ श्रुतस्क- सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं, नापिन्दीयाध्य. न्धे शीला- जयादिष सम्यक पौषधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया-सेवनया कीयावृत्तिः जोषिताः-सेविता उत्तमार्थगुणरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकालमनवकाङ्क्षमाणाविहरिष्यामः, इदमुक्त।
भवति- वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया ॥४२॥
संलिखितकायाश्चतर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति–'सवं पाणाइवाय'मित्यादि, सुगम, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्-सम्यक् ते कालगता इति, एवं पृष्टा निर्ग्रन्था एतदुचुः, यथा-ते सन्मनसःशोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेतृत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगम, यावधैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं-प्रथमवतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्त:-परित्यको भवति. ते च ताग्विधास्तस्माद्भवात्कालात्यये वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-खकृतं किल्विष
॥४२॥ मादाय-गृहीला दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहलाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत 'णो णेयाउएसि पुनरप्यन्ये
Deseeeeeeeee
।
For Private And Personal

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859