Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsal
yanmandir
न प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह 'भगवं च णं उदाहुरित्यादि, पूक्तिभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगम यावत् 'णो णेयाउए भवईत्ति, एते च सामान्यभावकाः, तेऽपि सेध्वेवान्यतरेषु देवेषत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति॥ किञ्चान्यत्-'भगवं च णं उदाहरित्यादि सुमन बावत। 'णो णेयाउए भवईत्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेत्पवन्त इति द्रष्टव्यं । किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमस्खाम्येव प्रत्याख्यानस विषयं दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा प्रामनिमत्रिकाः तथा 'कण्हुईरहस्सिय'त्ति कचित्कार्ये रहस्यकाः कचिद्रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, ते च नो बहुसं| यता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतखात न बहु विरताः सर्वप्राणभूतजीवसत्त्वेभ्यस्तस्वरूपापरिज्ञानात्तद्धादविरता | इत्यर्थः। ते तीर्थिकविशेषा बह्वसंयताः खतो विरता आत्मना सत्यामृषाणि वाक्यानि 'एव'मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, S'एवं विप्पडिवेदेति' कचित्पाठोऽस्यायमर्थः-एवं विधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि
दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनहन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूच्छिता गृद्धा अध्युपपन्ना यावर्षाणि चतुःपञ्चमानि वा पइदशमानि वा अतोऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किश्चिदज्ञानतपःकारिणः कालमासे कालं कना-1|| ऽन्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्वसुरदेवाधमेषु स्थानेधूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगामिलाषुका |
0209080920292909
For Private And Personal

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859