Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 842
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः DO ७नालन्दीयाध्य. श्रावकप्र. त्याख्यानस्य सविषयता ॥४१९॥ हेणं, मा खलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पच्चक्खाइस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चारुहिता, ते तहा कालगया कि वत्तवं सिया-सम्मं कालगतत्ति, वत्तवं सिया, ते पाणावि वुच्चंति ते तसावि वुचंति ते महाकाया ते चिरहिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, इति से महयाओ जण्णं तुम्भे वयह तं चेव जाव अयंपि भेदे से णो णेयाउए भवइ॥ भगवं च णं उदाहु संतेगड्या समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुर भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पवइत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुद्दिपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयंणं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्सामो, सवं पाणाइवायं पञ्चक्खाइस्सामो जाव सत्वं परिग्गहं पञ्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु ममट्ठाए किंचिवि जाव आसंदीपेढियाओ पच्चोरुहित्ता एते तहा कालगया, किं वत्तवं सिया संमं कालगयत्ति, वत्तवं सिया, ते पाणावि वुच्चंति जाव अयंपि भेदे से णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सवाओ परिग्गहाओ अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो भुज्जो सगमादाए S॥४१९॥ For Private And Personal

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859