Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 823
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagt dyanmandir IS तद्यथा-अपिचायुष्मन्नुदक! श्रुखा भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदोपविचारणतः सम्यगहं शासे, तदच्यता विश्रब्धं भवता स्वाभिप्रायः 'सवायं सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् ॥ आउसो ! गोयमा अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खाति–णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं ग्रहं पञ्चक्खंताणं दुप्पञ्चक्खायं भवइ, एवं ण्हं पञ्चक्खावेमाणाणं दुपच्चक्खावियत्वं भवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हे ?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा थावरकार्यसि उववनंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं ॥ (सू.७२) एवं ण्हं पच्चक्खंताणं सुपचक्खायं भवइ, एवं ण्हं पच्चक्खावमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पचक्खावेमाणा णातियरंति सयं पइण्णं, णण्णस्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवमेव सइ भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पञ्चक्खावेंति अयंपि णो उवएसे णो णेआउए भवइ, अवियाई आउसो! गोयमा! तुम्भंपि एवं रोयइ ? (सू.७३) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं बयासी-आउसंतो! उदगा नो खलु अम्हे एवं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति Pakestseeeeeeeeeeeer For Private And Personal

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859