Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 821
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir पनेन दानधर्ममधिकृत्याह-'समणे निग्गंथे' इत्यादि, सुगमं यावत् पडिलाभेमाणे'त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं ॥३॥ धर्ममावेदयन्नाह-बहूहि मित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन् , एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे ॥ तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थणंहत्थिजामे नामवणसंडे होत्था,किण्हे वपणओवणसंडस्स।।(सू.७०) तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिजे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासी-आउसंतो ! गोयमा अत्थि खलु मे केइ पदेसे पुच्छियचे, तं च आउसो! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-॥ (सू.७१) तस्य चैवंभूतस्य लेपोपासकस्स गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसनिविष्टा प्रासादीया दर्शनीयाभिरूपा प्रति18|| रूपेति, तस्याश्चोत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत् , कृष्णावभास इत्यादिवर्णकः ॥ तसिंश्च वनखण्डगृहप्रदेशे || सूत्रकृ.६९ For Private And Personal

Loading...

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859