Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 822
________________ Shri Mahir Adana Kendra www.kcbatrth.org Acharya Shri Kailashsag a nmandit सूत्रकृताङ्गे 18 | भगवान् गौतमखामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमखामी तसिनारामे सह साधुभिर्व्यवस्थितः, II ७ नाल२ श्रुतस्क-2'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निम्रन्थः पेढालपुत्रः 'पार्थापत्यस्य' पार्श्वखामिशिष्यस्थापत्यं-शिष्यः पार्था- न्दीयाध्य, न्धे शीला पत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमखामी तस्यां दिशि कीयावृत्तिः । तस्मिन्वा प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह॥४०९॥ पासावचिनो पुच्छियाइओ अजगोयम उदगो । सावगपुच्छा धम्मं सोउं कहियंमि उवसंता ॥ २०५॥ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ?-श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्राव-18 काणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां मूक्ष्मबादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कसान भवति ?, तथा स्थूलप्राणातिपाततिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थ व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कमान्न भवतीत्येतत्प्रश्नस्योत्तरंगृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमस्खामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः ॥४०९॥ प्रष्टव्यः' तत्र संदेहात् , तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः, स चायं भगवान् , यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत , Meroeaeeeeeeeeeeeee Fer Private And Personal -

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859