Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 824
________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir ७नाल न्दीयाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः जाव परूवति णो खलते समणा वाणिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अन्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अन्भाइक्खंति, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति थावराविपाणा तसत्ताए पञ्चायति तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणंठाणमेयं अघत्तं ॥(सू.७४) तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बहर्थवृत्तिर्गृहीतः, ततश्चायमर्थः–'सन्ति' विद्यन्ते कुमार-1 पुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा-गृहपतिं श्रमणोपासकमुपसंपन्न-नियमायोत्थितमेवं 'प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथा-स्थलेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'निहाय परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति-नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह-गाहावई'इत्यादि, अस्स चार्थमुत्तरत्राविभर्भावयिष्यामः । येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वनाह-'एवं ण्ह'मित्यादि, हमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणबेनापरत्रसभूतविशेषणरहितखेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभगसद्भावात् , तथैवमेव प्रत्याख्यापयतामपि साधनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्व परं प्रत्याख्यापयन्तः खां प्रतिज्ञामतिचरन्ति-अतिलयन्ति । 'कस्स णं हेड'ति प्राकृतशैल्या कसा ॐॐॐॐॐॐॐ ॥४१०॥ ॥४१०॥ For Private And Personal

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859