Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagal
anmandir
सूत्रकृताङ्गे 8 एवमतो लब्धः--उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः, तथा गृहीतः स्वीकृतोऽर्थो मोक्षमार्गरूपो येन || ७ नाल२ श्रुतस्क- स गृहीतार्थः, तथा विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो न्दीयाध्य. न्धे शीला- येन सोभिगतार्थः, तथास्थिमिञ्जा-अस्थिमध्यं यावत् स धर्म प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्चेता इतियावत, कीयावृत्तिः
एतदेवाविर्भावयन्नाह-'अयमाउसो'इत्यादि, केनचिद्धर्मसर्वस्त्रं पृष्टः सन्नेतदाचष्टे, तद्यथा-मो आयुष्मन्निदं नैग्रन्थं मौनीन्द्र॥४०८॥
प्रवचनमर्थः सद्भूतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कपतापच्छेदैरस्यैव शुद्धलेन निघटितखात् , शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बक्रेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतं-प्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाआवृतम्-अस्थगितं द्वारं-गृहमुखं यस्य सोप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाच्यावयितुं शक्यत इतियावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तःपुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणवेनास्वलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथि पदिष्टासु-महा| कल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषु धर्म
॥४०८॥ दिवसेषु सुष्ठ-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णम्-आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषध-IN मनुपालयन संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या
2029298992928001
For Private And Personal

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859