________________
Shri Mahir
Adana Kendra
www.kcbatrth.org
Acharya Shri Kailashsag
a
nmandit
सूत्रकृताङ्गे 18 | भगवान् गौतमखामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमखामी तसिनारामे सह साधुभिर्व्यवस्थितः, II
७ नाल२ श्रुतस्क-2'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निम्रन्थः पेढालपुत्रः 'पार्थापत्यस्य' पार्श्वखामिशिष्यस्थापत्यं-शिष्यः पार्था- न्दीयाध्य, न्धे शीला
पत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमखामी तस्यां दिशि कीयावृत्तिः
। तस्मिन्वा प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह॥४०९॥ पासावचिनो पुच्छियाइओ अजगोयम उदगो । सावगपुच्छा धम्मं सोउं कहियंमि उवसंता ॥ २०५॥
पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ?-श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्राव-18 काणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां मूक्ष्मबादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कसान भवति ?, तथा स्थूलप्राणातिपाततिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थ व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कमान्न भवतीत्येतत्प्रश्नस्योत्तरंगृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमस्खामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः
॥४०९॥ प्रष्टव्यः' तत्र संदेहात् , तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः, स चायं भगवान् , यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत ,
Meroeaeeeeeeeeeeeee
Fer Private And Personal
-