Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kcbatrth.org
Acharya Shri Kailashash
a mani
अन्यैरप्युक्तम्-"द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ १॥" अयं प्रथमोऽलंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्वर्थोऽलङ्कार-अलङ्कारविषये भवेत् , संभावनायां लिङ्, तद्यथा-अलं कृतं देव ! देवेन खकुलं जगच्च नाभिमूनुनेत्यादि । तृतीयस्खलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलं मे गृहवा
सेन, तथा 'अलं पापेन कर्मणा' उक्तं च-"अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैमतः । अलं च मे कामगुणैर्निषे॥ वितैर्भयंकरा ये हि परत्र चेह च ॥ १॥" तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतदर्शयितुमाह-सत्यप्यलंशब्दस्वार्थत्रये है।
नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थः-नालं ददातीति नालन्दा, चाहिरिकायाः स्त्रियोद्देशकलेन वाचकखेन च नालन्दशब्दस्य स्त्रीलिंगता, सा च सदैहिकामुष्मिकसुखहेतुलेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धखेन सत्साध्वाश्रयखेन च सर्वकामप्रदेति । साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थखात्तस्यैव भाषितमिदमध्ययनं । नालन्दायां भव नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र "पासावञ्चिजे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं
तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्स नपरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्या, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा (सू०६८॥ तत्थ णं नालंदाए बाहिरियाए लेबेनामंगाहाबई होत्था,
एeeeeeeeeeeeeeeeeeeasy
cिccccesceseeeeeeeeeeeeeeee
करिष्यते, साम्प्रतं सूत्रानुसार होत्या, रिद्धिस्थिमितमानाम बाहिरिफा होत्या
For Private And Personal

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859