Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
अथ सप्तमनालन्दीयाध्ययनप्रारम्भः ।
व्याख्यातं षष्ठमध्ययनम् , अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः-इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन खसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृखा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदश्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति । अनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम् , इदं चैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदा दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धातर्थस्यैव प्राकृतस्य गमनात्सदार्थिभ्यो यथाभिलषितं ददातीति नालन्दा-राजगृहनगरबाहि रिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावचिजे' इत्यादिगाथया निवेदयिष्यतीति । साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौ परित्यज्य कर्तुमाह
णामअलं ठवणअलं दवअलं चेव होइ भावअलं । एसो अलसर्पमिउ निक्खेवो चउविहो होइ ॥ २०१॥ पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे । ततितो उ पडिसेहे अलसद्दो होइ नायवो ॥ २०२॥
For Private And Personal

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859