Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 801
________________ Shri Maha tadhana Kendra www.kobatirth.org Acharya Shri Kailasha amani बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तदूषयति-असंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गहाँ' निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति ॥३६॥ एवं तावत्सावद्यानुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत् थूलं उरभं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७॥ तं भुंजमाणा पिसितं पभूतं, णो उवलिप्पामो वयं रएणं । इचेवमाहंस अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८ ॥ जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एवं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥ ३९॥ सवेसि जीवाण दयट्ठयाए, सावजदोसं परिवजयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवजयंति ॥४०॥ भूयाभिसंकाएँ दुगुंछमाणा, सवेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥४१॥ निग्गंथधम्ममि इमं समाहिं, अस्सि सुठिचा अणिहे चरेजा।बुद्धे मुणी सीलगुणोववेए, अञ्चत्थतं(ओ) पाउणती सिलोगं ॥४२॥ आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्-ऊरणकमिह-शाक्यशासने भिक्षुकसंघोद्देशेन 'व्यापाय' घातयिखा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसंच लवणतैलाभ्यामुपस्कृत्य पाचयिता सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कृर्वन्ति तद्द eeeeeeeeeeeee MPSC For Private And Personal

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859