Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mahari
tadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
is
anmandir
I भविष्यतीत्येवंबुया सर्वमनुष्ठानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-असिन्नेवभूतेऽनुष्ठाने क्रियमाणे
प्रोच्यमाने वाऽसत्पक्षे युष्मदापादितो दोष इति ॥ ३१ ॥ अधुना पिण्याके पुरुषबुद्धा असंभवमेव दर्शयितुमाह-'पुरिसे'त्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तसाद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमला हतेऽपि नास्ति दोष इत्येवं वदेव, तथाहि-कः संभवः पिन्नाकपिण्ड्यां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सत्तोपघातकखात् , ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बयते, तसात्पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरुणा साशकेन प्रवर्तितव्यमिति ॥३२॥ किश्चान्यत्-वाचाभियोगो वागभियोगस्तेनापि 'यद' यसादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानां, न हि प्रवजितो यथावस्थितार्थाभिधायी एतद् 'उदारं' सुष्टु परिस्थरं निःसारं निरुपपत्तिकं वचनं ब्रूयात , तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ॥३३॥ साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिषुराह-लद्धे इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽर्थो-विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टं, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्वालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दयिता स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त
9525020209092520393029
For Private And Personal

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859