Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maha
r adhana Kendra
www.kabatirth.org
Acharya Shri Kailash
Gyanmandir
सूत्रकृताङ्गे ||६|र्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मखरूपस्याच्युतेः, तथा 'अक्षयं केनचित्प्रदेशानां खण्डशः कर्तुमशक्य-६॥६आर्द्रका२ श्रुतस्क- खात् , तथा 'अव्ययम् ' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश- ध्ययन. न्धे शीला- रीरं सर्वतः सामस्त्याविरंशवादसावात्मा संभवति, क इव ?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः
'समस्तरूपः' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द॥४०२॥
र्शनसाम्यापादनेन सामवादपूर्वकं खदर्शनारोपणार्थमाईककुमारोभिहितो, यत्रैतानि संपूर्णानि-निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चासदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽहते, अतो भवताऽप्यसद्दर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाद्रेककुमारस्तदुत्तरदानायाह-'एव'मित्यादि, | यदिवा प्राक्तनः श्लोकः 'अवत्तरूव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि-ते एकमेवाव्यक्तं पुरुषम्
आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसौ थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, 'एव'मिति यथा भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः, तथा च सति कुतो बन्धमोक्षसद्भावः१, बन्धाभावाच्च न नारकतिर्यनरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां पञ्चरानोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्गतानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकसवादिनां सर्वस्य प्रधानादभिन्नतात्कारणमेवास्ति, कार्य च कारणाभिन्नखा
२॥
For Private And Personal

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859