Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 812
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir आर्द्रकी सूत्रकृताङ्गे २ श्रुतस्कधे शीलाकीयावृतिः या. ॥४०४॥ ताई । तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ॥ ५५ ॥ त्तिवेमि, इति अद्दइजणाम छट्ठ- मज्झयणं समत्तं ॥ संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचखारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि वारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां || | भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् प्रन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥| साम्प्रतमार्द्रककुमारो हस्तितापसान्दूषयिता तदुपदेष्टारं दूषयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां व्रतानि श्रमणव्रतानि | तेष्वपि व्यवस्थिताः सन्त एकै संवत्सरेणापि ये नन्ति ये चोपदिशन्ति तेऽनायोः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमाषखात , न तादृशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि पाते येऽन्ये पिशि-1 ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्ट्रभिन दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं गच्छन्तमाईककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत-यथाध्यमाईककुमारोपाकृताशेषतीर्थको निष्प्रत्यहं सर्वज्ञपादपद्मान्तिक वन्दनाय ब्रजति तथाऽहमपि HeroenocefCReeeeeeeeeeeeeee |४०४|| For Private And Personal

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859