________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
आर्द्रकी
सूत्रकृताङ्गे २ श्रुतस्कधे शीलाकीयावृतिः
या.
॥४०४॥
ताई । तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ॥ ५५ ॥ त्तिवेमि, इति अद्दइजणाम छट्ठ- मज्झयणं समत्तं ॥
संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचखारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि वारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां || | भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् प्रन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥| साम्प्रतमार्द्रककुमारो हस्तितापसान्दूषयिता तदुपदेष्टारं दूषयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां व्रतानि श्रमणव्रतानि | तेष्वपि व्यवस्थिताः सन्त एकै संवत्सरेणापि ये नन्ति ये चोपदिशन्ति तेऽनायोः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमाषखात , न तादृशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि पाते येऽन्ये पिशि-1 ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्ट्रभिन दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं गच्छन्तमाईककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत-यथाध्यमाईककुमारोपाकृताशेषतीर्थको निष्प्रत्यहं सर्वज्ञपादपद्मान्तिक वन्दनाय ब्रजति तथाऽहमपि
HeroenocefCReeeeeeeeeeeeeee
|४०४||
For Private And Personal