________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaan Gyanmandir
शोभनस्वरूपमपि सत् तदसर्वज्ञैः - अर्वाग्दर्शिभिः 'सम' सदृशं तुल्यमुदाहृतं - उपन्यस्तं 'खमत्या' खाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव ' विपर्ययमेवोदाहरेद् असर्वज्ञो - यदशोभनं तच्छोभनखेनेतरचितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति ॥ ५१ ॥ तदेवमेकदण्डिनो निराकृत्यार्द्रककुमारो | यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह - 'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापसास्तेषां मध्ये कचिद्वृद्धतम एतदुवाच तद्यथा - भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुलमा| लोचनीयं तत्र ये अभी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्त्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोपदूषिता इतश्चेतश्चाटाव्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकार्यं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो 'वृत्ति' वर्त्तनं | तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसच्त्वानां रक्षां कुर्म इति ॥ ५२ ॥ साम्प्रतमेतदेवार्द्धककु| मारो हस्तितापसमतं दूषयितुमाह
संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा ॥ ५३ ॥ संवच्छरणावि य एगमेगं, पाणं हणंता समणवएसु । आाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवति ॥ ५४ ॥ बुद्धस्स आणाऍ इमं समाहिं, अस्सिं सुठिच्चा तिविण
For Private And Personal