Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 806
________________ Shri Mahavir en pradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे गालो वै एष जायते यः सपुरीपो दह्यत'इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शूद्रीभवति, ब्रा२ श्रुतस्क- ह्मणः क्षीरविक्रयी ॥१॥इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्-"कायिकैः कर्मणां दोषैर्याति स्थावरतां ध्ययन. न्धे शीला नरः । वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम् ॥१॥"इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणलं युज्यते, तद्यथा-"षट् शतानि कीयावृत्तिः नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत् | ॥४०१॥ नन्विदमभिहितमेव–'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं ६ जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १॥" तथा 'शूद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयिखा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति । तदेवमाद्भककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो | निराकृताः, तत्साम्प्रतमसत्सिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारस्त साद्गणश्च षोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वार्हतैरप्याश्रितम् , अतःश पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽस्मसिद्धान्त एव श्रेयान्नापर इति ॥४५॥ तथा न युष्मसिद्धान्तोतिरेण | S|| ॥४०१॥ भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमसद्धर्मो भवदीयश्चाहतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार For Private And Personal

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859