Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 802
________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ॥३९९॥ सूत्रकृताङ्गे शियितुमाह-'तं भुंजमाणा' इत्यादि, 'तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन । ६ आर्द्रका२श्रुतस्क- कर्मणान वयमुपलिप्यामह इत्येवं धाोपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारिखादनार्या बाला ध्ययन, न्वे शीला-15 इव बाला विवेकरहितवाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८ ॥ इत्येतच्च तेषां महतेऽनायेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति | तेनार्याः 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्राहक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुते नरकाय राक्षससमो |मांसं तदात्मद्रुहः ॥१॥" अपिच-"मांस भक्षयितामुत्र, यस्य मांसमिहान्यहम् । एतन्मांसस्य मांसख, प्रवदन्ति मनीषिणः ॥२॥" तथा । “योत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥" (ग्रन्थाग्रं१२०००) तदेवं महादोषं मांसादनमिति मखा यद्विधेयं तद्दर्शयति तदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं 'कुशला' निपुणा मांसाशिखविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा र | यथा 'न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तनिवृत्तौ || चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमन मिति, तथा चोक्तम्-"श्रुखा दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति | ॥३९९॥ शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरक्षितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ९॥२॥"इत्यादि ॥ ३९ ॥ न केवलं मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सबेसिमि Deseeeeeeeeeeer For Private And Personal

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859