________________
Shri Mahavi
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
॥३९९॥
सूत्रकृताङ्गे शियितुमाह-'तं भुंजमाणा' इत्यादि, 'तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन । ६ आर्द्रका२श्रुतस्क- कर्मणान वयमुपलिप्यामह इत्येवं धाोपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारिखादनार्या बाला
ध्ययन, न्वे शीला-15 इव बाला विवेकरहितवाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८ ॥ इत्येतच्च तेषां महतेऽनायेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति |
तेनार्याः 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्राहक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुते नरकाय राक्षससमो |मांसं तदात्मद्रुहः ॥१॥" अपिच-"मांस भक्षयितामुत्र, यस्य मांसमिहान्यहम् । एतन्मांसस्य मांसख, प्रवदन्ति मनीषिणः ॥२॥" तथा । “योत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥" (ग्रन्थाग्रं१२०००) तदेवं महादोषं मांसादनमिति मखा यद्विधेयं तद्दर्शयति तदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं 'कुशला' निपुणा मांसाशिखविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा र | यथा 'न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तनिवृत्तौ || चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमन मिति, तथा चोक्तम्-"श्रुखा दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति | ॥३९९॥
शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरक्षितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ९॥२॥"इत्यादि ॥ ३९ ॥ न केवलं मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सबेसिमि
Deseeeeeeeeeeer
For Private And Personal