________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagl
y anmandir
त्यादि, सर्वेषां जीवानां प्राणार्थिनां न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया' दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मला तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवर्द्धमानशिष्याः 'उद्दिष्टं दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति ॥४०॥ किञ्च-'भूतानां' जीवानां उपमद्देशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्मः 'इह' असिन् प्रवचने | 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपु
पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति ॥४१॥ किंचान्यत्-'णिग्गंथधम्म'मित्यादि, नासिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्सास्तीति निर्ग्रन्थः स चासौ धर्मश्च निग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तमिन्नेवभूते धर्मे व्यवस्थितः 'इम' पूर्वोक्तं समाधिमनुप्राप्तः असिंचाशुद्धाहारपरिहाररूपे समाधौ सुष्ठ-अतिशयेन स्थिखा 'अनिह: अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीपहरपीडितो यदिवा 'स्त्रिह बंधने अस्त्रिह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत् , तथा बुद्धोऽवगततत्त्वो 'मुनिः कालत्रयवेदी 'शीलेन' क्रोधाद्युपशमरूपेण 'गुणैश्च' मूलोत्तरगुणभूतैरुपपेतो-युक्त इत्येवंगुणकलितोऽत्यर्थतां(तः)-सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिका 'श्लाघां' प्रशंसा लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम्- "राजानं तृणतुल्यमेव मनुते शक्रेपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारान्तरवर्त्यपीह लभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतखमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥"इत्यादि ॥४२॥ तदेवमाद्रेककुमार निराकृतगो
eeeeeeeeeeeeeeee
For Private And Personal