________________
Shri Mahan
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
လ
सूत्रकृताङ्गे 18| शालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आईककुमार! शोभनमकारि भवता यदेते वेदबाये दे | ६आर्द्रका२ श्रुतस्क- अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदबाह्यमेवातस्तदपि नाश्रयणाहं भवद्विधानां, तथाहि-भवान् क्षत्रियवरा, क्षत्रियाणां ध्ययन. न्धे शीला- च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहकीयावृत्तिः
सिणायगाणं तु दुवे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहजणित्ता, भवंति देवा इति
वेयवाओ॥४३॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंप॥४०॥
गाढे, तिबाभितावी णरगाभिसेवी ॥४४॥ दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा । एगंपि 1 जे भोययती असील, णिवो णिसं जाति कुओ सुरेहिं ? ॥ ४५ ॥ दुहओवि धम्ममि समुट्ठियामो, अस्ति ।
सुविच्चा तह-एसकालं । आयारसीले बुइएह नाणी, ण संपरायंमि विसेसमस्थि ॥४६॥ तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्वातकास्तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः खर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति ॥४३॥ अधुनाऽऽद्रककुमार एतद्दूषयितुमाह-'सिणायगाणं तु इत्यादि, स्वातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां :कुलानि-गृहाण्यामिषान्वेषणार्थिनो नित्यं येष्टन्ति ते कुलाटा:-मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-कुलानि- ॥४०॥ क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां-निन्धजीविकोपमतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् ?-'लोलुपैः' आमिषमृद्धै
eaeae
For Private And Personal