SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Shri Maha tadhana Kendra www.kobatirth.org Acharya Shri Kailasha amani बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तदूषयति-असंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गहाँ' निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति ॥३६॥ एवं तावत्सावद्यानुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत् थूलं उरभं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७॥ तं भुंजमाणा पिसितं पभूतं, णो उवलिप्पामो वयं रएणं । इचेवमाहंस अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८ ॥ जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एवं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥ ३९॥ सवेसि जीवाण दयट्ठयाए, सावजदोसं परिवजयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवजयंति ॥४०॥ भूयाभिसंकाएँ दुगुंछमाणा, सवेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥४१॥ निग्गंथधम्ममि इमं समाहिं, अस्सि सुठिचा अणिहे चरेजा।बुद्धे मुणी सीलगुणोववेए, अञ्चत्थतं(ओ) पाउणती सिलोगं ॥४२॥ आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्-ऊरणकमिह-शाक्यशासने भिक्षुकसंघोद्देशेन 'व्यापाय' घातयिखा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसंच लवणतैलाभ्यामुपस्कृत्य पाचयिता सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कृर्वन्ति तद्द eeeeeeeeeeeee MPSC For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy