________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagolyanmandir
का
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९८॥
मार्गानुसारिणो जीवानामनुभागम-अवखाविशेषं तदपमर्दैन पीडां वा सुष्ठ 'विचिन्तयन्त:' पोलोचयन्तोऽनविधौ शद्धिम् 'आहृतवन्तः' खीकृतवन्तो द्विचखारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशितायपि पात्रपतितं न || ध्ययन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' अमिन् जगति प्रवचने वा सम्यग्यतानां संपताना-सत्साधूनां न तु पुनरेवं | विधो भिक्षणामिति । यच्च भवद्भिरोदनादेरपिं प्राण्यङ्गसमानतया हेतुभूतया मांसादिसायं चोयते तदविज्ञाय लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा-गोक्षीररुधिरादेमेक्ष्याभक्ष्यन्यवस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्खस्रादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतकदृष्ट्या योऽयं प्राण्यङ्गलादिति हेतुर्थ|वतोपन्यस्यते तद्यथा-'भक्षणीयं भवेन्मांसं. प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोसि-|| द्धानकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशवादस्तुनस्तदेव मांसं तदेव च प्राण्यऋमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकख का. |ण्यात, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यखात , अथ तदपि कचित्कदाचित्केषाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यखादनकान्तिकलं, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासख भक्ष्यखं साधयत्येवं बुद्धास्थ्नामपूज्यतमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्रागू यथा बुद्धानामपि पारगाय कल्पत एतदिति, तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूय दूषयितुमाह-'सिणायगाणं तु' इलावि, 'खातकानां'
SO295
For Private And Personal