Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 791
________________ Shri Mahavior adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सोनिष्टमपि स्वपरात्मनोनिरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदशी परहितैकरतः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात् , तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजा|भियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद् , यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता–यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्ग्याह-'खकामकृत्येन' स्वेच्छाचारिकारितयाऽसावपि तीर्थकुनामकर्मणः क्षपणाय न | यथाकथंचिद्, अतोऽसावग्लानः 'इह' असिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदे- शनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्-'गंते'त्यादि, स हि भगवान् परहितैकरतो गवापि विनेयासन्नमथवाऽप्यगखा ||| यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गखापि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ-सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु || पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति । यत्पु1. नरनायेदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा-अविपरीत eseeeeeeeeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859