Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 796
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsa a nmandir आर्द्रका ध्ययन. ॥३९६॥ सूत्रकृताङ्गेश यंति, न लिप्पइ पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विद्रूण कुमारगं वा, मूलंमि केई पए जायतेए। २ श्रुतस्क पिन्नाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०) न्धे शीलाकीयावृत्तिः __ यदेतद्वणिग्दृष्टान्तदूषेणन बाह्यमनुष्ठानं दृषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्राय बाह्यमनुष्ठान, आन्तरमेव त्वनुष्ठानं | संसारमोक्षयोः प्रधानाङ्गम् , अस्मत्सिद्धांते चैतदेव व्यावयेते, इत्येतदाककुमार भो राजपुत्र ! खमवहितः शृणु श्रुखा चावधारयेति भणिखा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-'पिन्नागे'त्यादि, 'पिण्याक' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तं, तच म्लेच्छेनान्वेष्टुं प्रवृत्तेन | पुरुषोऽयमिति मखा खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत , | तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखाऽमावेव पपाच, स चैवं चित्तस्य दुष्टखात्प्राणिवधजनितेन पातकेन लिप्यते असत्सि| द्धान्ते, चित्तमूलखाच्छुभाशुभवन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते ॥ २६ ॥ अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमनौ पचेत् , तथा कुमारकं च लाबुकबुध्याऽमावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽसाकमिति ॥ २७॥ किंचान्यत्-'पुरिसमित्यादि, पुरुष वा कुमारकं वा विद्धा शूले कश्चित्पचेत् 'जाततेजसि अग्नावारुह्य खलपिण्डीयमिति मखा 'सती' शोभनां, तदेतदुद्धानामपि 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति. किमुतापरेषाम् ?, एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग Deceeeeeeeeeeeera weeeeeeeeeeeeee ॥३९६॥ Fer Private And Personal

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859