________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsa
a nmandir
आर्द्रका ध्ययन.
॥३९६॥
सूत्रकृताङ्गेश
यंति, न लिप्पइ पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विद्रूण कुमारगं वा, मूलंमि केई पए जायतेए। २ श्रुतस्क
पिन्नाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०) न्धे शीलाकीयावृत्तिः
__ यदेतद्वणिग्दृष्टान्तदूषेणन बाह्यमनुष्ठानं दृषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्राय बाह्यमनुष्ठान, आन्तरमेव त्वनुष्ठानं | संसारमोक्षयोः प्रधानाङ्गम् , अस्मत्सिद्धांते चैतदेव व्यावयेते, इत्येतदाककुमार भो राजपुत्र ! खमवहितः शृणु श्रुखा चावधारयेति भणिखा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-'पिन्नागे'त्यादि, 'पिण्याक' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तं, तच म्लेच्छेनान्वेष्टुं प्रवृत्तेन | पुरुषोऽयमिति मखा खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत , | तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखाऽमावेव पपाच, स चैवं चित्तस्य दुष्टखात्प्राणिवधजनितेन पातकेन लिप्यते असत्सि| द्धान्ते, चित्तमूलखाच्छुभाशुभवन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते ॥ २६ ॥ अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमनौ पचेत् , तथा कुमारकं च लाबुकबुध्याऽमावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽसाकमिति ॥ २७॥ किंचान्यत्-'पुरिसमित्यादि, पुरुष वा कुमारकं वा विद्धा शूले कश्चित्पचेत् 'जाततेजसि अग्नावारुह्य खलपिण्डीयमिति मखा 'सती' शोभनां, तदेतदुद्धानामपि 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति. किमुतापरेषाम् ?, एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग
Deceeeeeeeeeeeera
weeeeeeeeeeeeee
॥३९६॥
Fer Private And Personal