________________
www.kobatirth.org
m ant
Shri Mahavishyarana Kendra
Acharya Shri Kailashsagai च्छत्यससिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिक स्वप्नान्तिकं चेति कर्मोपचत्रं न याति" ॥२८॥ | पुनरपि शाक्य एव दानफलमधिकृत्याह
सिंणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं । ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ॥ २९॥ अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अबोहिए दोण्हवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३०॥ उड्ढे अहेयं तिरियं दिसासु, विनाय लिंगं तसथावराणं । भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी? ॥३१॥ पुरिसेत्ति विन्नत्तिन एवमस्थि, अणारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वायावि एसा बुइया असच्चा ॥ ३२ ॥ वायाभियोगेण जमावहेजा, णो तारिसं वायमुदाहरिजा । अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए जूय सुरालमेयं ॥ ३३ ॥ लद्धे अढे अहो एव तुम्भे, जीवाणुभागे सुविचिंतिए व । पुवं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥३४॥ जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥३५॥ सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णियच्छति गरिहमिहेब लोए ॥३६॥
स्नातका-बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे शाक्यपुत्रीये धर्मे व्यवस्थितः 18| कश्चिदुपासकः पचनपाचनाबपि कूता भोजयेत समांसगडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कम
सूत्रकृ.६७
For Private And Personal