________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagl
y anmandir
ध्ययन.
सत्रकता २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९७॥
महान्तं समावय॑ तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः(माः), सर्वोत्तमा देवगति गच्छन्तीत्यर्थः ॥२९॥ तदेवं ||2|| ६ आर्द्रका. बढेन दानमलः शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहिं आगच्छ बौद्धसिद्धान्तं प्रतिपद्यखेत्येवं भिक्षुकैरभिहितः सन्नाद्रेकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इह' असिन् भवदीये शाक्यमते 'संयताना' भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पश्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यग्ज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्रज्ञानावृतस्य महामोहाकुलीकृतान्तरास्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शूलपोतनपचनादिकं, तथा बुद्धस्स पिनाकबुद्ध्या पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्-इन्द्रियादीना| मपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृखा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनम् 'अबोध्य अबोधिलाभार्थं तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोयोरित्याह-ये वदन्ति पिण्याकबुद्ध्या पुरुषपाकेऽपि पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्ड| नपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसान्नैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥
॥३९७॥ परपक्षं दूषयिखाकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तियक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु त्रसानां स्थावराणां च जन्तूनां यत्रसस्थावरखेन जीवलिङ्ग-चलनस्पन्दनाङ्करोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया'जीवोपमर्दोऽत्र
Sea
For Private And Personal