Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 790
________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे स विप्रतिपन्नः सन्नाईकमेवमाह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां का ६आईका२श्रुतस्क- कादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ 'श्रमणों भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदप- ध्ययन. न्धे शीला- ध्वंसनभयात् 'तत्र' आगन्तागारादौ 'न वासमुपैति न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति कीयावृत्तिः चेत्तदाह-'दक्षाः' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तसादसौ तद्भीतो न वासं ॥३९३॥ तत्र समुपैति-न तत्र वासमातिष्ठते । किंभूताः ?-'न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महाश्छायाभ्रंश इति । तानेव विशिनष्टि-लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डका तथा अलपा-मौनव्रतिका निष्ठित| योगाः गुडिकादियुक्ता वा यदशादभिधेयविषया वागेव न प्रवर्तते ततस्तद्भयेनासौ युष्मत्तीर्थकदागन्तागारादौ नैव व्रजतीति ॥ १५ ॥ पुनरपि गोशालक एवाह-'मेहाविणो'इत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादे: | समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा 'सूत्रे' मूत्रविषये विनिश्चयज्ञाः तथा अर्थका विषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ || शङ्कमान:-तेषां विभ्यन्न 'तत्र' तन्मध्ये उपैति-उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तलात्तस्य, तथा म्लेच्छविषयं गता न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टिखादागद्वेषवय॑साविति ॥ १६ ॥ एतगोशालकमतं परिहतुकाम आईक आह–स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं कामः-इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वतेते edeceaeseseeeeeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859